Declension table of ?eṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṣiṣyamāṇaḥ eṣiṣyamāṇau eṣiṣyamāṇāḥ
Vocativeeṣiṣyamāṇa eṣiṣyamāṇau eṣiṣyamāṇāḥ
Accusativeeṣiṣyamāṇam eṣiṣyamāṇau eṣiṣyamāṇān
Instrumentaleṣiṣyamāṇena eṣiṣyamāṇābhyām eṣiṣyamāṇaiḥ eṣiṣyamāṇebhiḥ
Dativeeṣiṣyamāṇāya eṣiṣyamāṇābhyām eṣiṣyamāṇebhyaḥ
Ablativeeṣiṣyamāṇāt eṣiṣyamāṇābhyām eṣiṣyamāṇebhyaḥ
Genitiveeṣiṣyamāṇasya eṣiṣyamāṇayoḥ eṣiṣyamāṇānām
Locativeeṣiṣyamāṇe eṣiṣyamāṇayoḥ eṣiṣyamāṇeṣu

Compound eṣiṣyamāṇa -

Adverb -eṣiṣyamāṇam -eṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria