Declension table of ?eṣayitavya

Deva

MasculineSingularDualPlural
Nominativeeṣayitavyaḥ eṣayitavyau eṣayitavyāḥ
Vocativeeṣayitavya eṣayitavyau eṣayitavyāḥ
Accusativeeṣayitavyam eṣayitavyau eṣayitavyān
Instrumentaleṣayitavyena eṣayitavyābhyām eṣayitavyaiḥ eṣayitavyebhiḥ
Dativeeṣayitavyāya eṣayitavyābhyām eṣayitavyebhyaḥ
Ablativeeṣayitavyāt eṣayitavyābhyām eṣayitavyebhyaḥ
Genitiveeṣayitavyasya eṣayitavyayoḥ eṣayitavyānām
Locativeeṣayitavye eṣayitavyayoḥ eṣayitavyeṣu

Compound eṣayitavya -

Adverb -eṣayitavyam -eṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria