Declension table of ?eṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeeṣayiṣyan eṣayiṣyantau eṣayiṣyantaḥ
Vocativeeṣayiṣyan eṣayiṣyantau eṣayiṣyantaḥ
Accusativeeṣayiṣyantam eṣayiṣyantau eṣayiṣyataḥ
Instrumentaleṣayiṣyatā eṣayiṣyadbhyām eṣayiṣyadbhiḥ
Dativeeṣayiṣyate eṣayiṣyadbhyām eṣayiṣyadbhyaḥ
Ablativeeṣayiṣyataḥ eṣayiṣyadbhyām eṣayiṣyadbhyaḥ
Genitiveeṣayiṣyataḥ eṣayiṣyatoḥ eṣayiṣyatām
Locativeeṣayiṣyati eṣayiṣyatoḥ eṣayiṣyatsu

Compound eṣayiṣyat -

Adverb -eṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria