Declension table of ?eṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeeṣayiṣyamāṇā eṣayiṣyamāṇe eṣayiṣyamāṇāḥ
Vocativeeṣayiṣyamāṇe eṣayiṣyamāṇe eṣayiṣyamāṇāḥ
Accusativeeṣayiṣyamāṇām eṣayiṣyamāṇe eṣayiṣyamāṇāḥ
Instrumentaleṣayiṣyamāṇayā eṣayiṣyamāṇābhyām eṣayiṣyamāṇābhiḥ
Dativeeṣayiṣyamāṇāyai eṣayiṣyamāṇābhyām eṣayiṣyamāṇābhyaḥ
Ablativeeṣayiṣyamāṇāyāḥ eṣayiṣyamāṇābhyām eṣayiṣyamāṇābhyaḥ
Genitiveeṣayiṣyamāṇāyāḥ eṣayiṣyamāṇayoḥ eṣayiṣyamāṇānām
Locativeeṣayiṣyamāṇāyām eṣayiṣyamāṇayoḥ eṣayiṣyamāṇāsu

Adverb -eṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria