सुबन्तावली ?एषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाएषयिष्यमाणः एषयिष्यमाणौ एषयिष्यमाणाः
सम्बोधनम्एषयिष्यमाण एषयिष्यमाणौ एषयिष्यमाणाः
द्वितीयाएषयिष्यमाणम् एषयिष्यमाणौ एषयिष्यमाणान्
तृतीयाएषयिष्यमाणेन एषयिष्यमाणाभ्याम् एषयिष्यमाणैः एषयिष्यमाणेभिः
चतुर्थीएषयिष्यमाणाय एषयिष्यमाणाभ्याम् एषयिष्यमाणेभ्यः
पञ्चमीएषयिष्यमाणात् एषयिष्यमाणाभ्याम् एषयिष्यमाणेभ्यः
षष्ठीएषयिष्यमाणस्य एषयिष्यमाणयोः एषयिष्यमाणानाम्
सप्तमीएषयिष्यमाणे एषयिष्यमाणयोः एषयिष्यमाणेषु

समास एषयिष्यमाण

अव्यय ॰एषयिष्यमाणम् ॰एषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria