Declension table of ?eṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeeṣayamāṇam eṣayamāṇe eṣayamāṇāni
Vocativeeṣayamāṇa eṣayamāṇe eṣayamāṇāni
Accusativeeṣayamāṇam eṣayamāṇe eṣayamāṇāni
Instrumentaleṣayamāṇena eṣayamāṇābhyām eṣayamāṇaiḥ
Dativeeṣayamāṇāya eṣayamāṇābhyām eṣayamāṇebhyaḥ
Ablativeeṣayamāṇāt eṣayamāṇābhyām eṣayamāṇebhyaḥ
Genitiveeṣayamāṇasya eṣayamāṇayoḥ eṣayamāṇānām
Locativeeṣayamāṇe eṣayamāṇayoḥ eṣayamāṇeṣu

Compound eṣayamāṇa -

Adverb -eṣayamāṇam -eṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria