Declension table of ?eṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṣayamāṇaḥ eṣayamāṇau eṣayamāṇāḥ
Vocativeeṣayamāṇa eṣayamāṇau eṣayamāṇāḥ
Accusativeeṣayamāṇam eṣayamāṇau eṣayamāṇān
Instrumentaleṣayamāṇena eṣayamāṇābhyām eṣayamāṇaiḥ eṣayamāṇebhiḥ
Dativeeṣayamāṇāya eṣayamāṇābhyām eṣayamāṇebhyaḥ
Ablativeeṣayamāṇāt eṣayamāṇābhyām eṣayamāṇebhyaḥ
Genitiveeṣayamāṇasya eṣayamāṇayoḥ eṣayamāṇānām
Locativeeṣayamāṇe eṣayamāṇayoḥ eṣayamāṇeṣu

Compound eṣayamāṇa -

Adverb -eṣayamāṇam -eṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria