Declension table of ?eṣaiṣya

Deva

MasculineSingularDualPlural
Nominativeeṣaiṣyaḥ eṣaiṣyau eṣaiṣyāḥ
Vocativeeṣaiṣya eṣaiṣyau eṣaiṣyāḥ
Accusativeeṣaiṣyam eṣaiṣyau eṣaiṣyān
Instrumentaleṣaiṣyeṇa eṣaiṣyābhyām eṣaiṣyaiḥ eṣaiṣyebhiḥ
Dativeeṣaiṣyāya eṣaiṣyābhyām eṣaiṣyebhyaḥ
Ablativeeṣaiṣyāt eṣaiṣyābhyām eṣaiṣyebhyaḥ
Genitiveeṣaiṣyasya eṣaiṣyayoḥ eṣaiṣyāṇām
Locativeeṣaiṣye eṣaiṣyayoḥ eṣaiṣyeṣu

Compound eṣaiṣya -

Adverb -eṣaiṣyam -eṣaiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria