Declension table of ?eṣaṇin

Deva

NeuterSingularDualPlural
Nominativeeṣaṇi eṣaṇinī eṣaṇīni
Vocativeeṣaṇin eṣaṇi eṣaṇinī eṣaṇīni
Accusativeeṣaṇi eṣaṇinī eṣaṇīni
Instrumentaleṣaṇinā eṣaṇibhyām eṣaṇibhiḥ
Dativeeṣaṇine eṣaṇibhyām eṣaṇibhyaḥ
Ablativeeṣaṇinaḥ eṣaṇibhyām eṣaṇibhyaḥ
Genitiveeṣaṇinaḥ eṣaṇinoḥ eṣaṇinām
Locativeeṣaṇini eṣaṇinoḥ eṣaṇiṣu

Compound eṣaṇi -

Adverb -eṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria