Declension table of eṣaṇa

Deva

MasculineSingularDualPlural
Nominativeeṣaṇaḥ eṣaṇau eṣaṇāḥ
Vocativeeṣaṇa eṣaṇau eṣaṇāḥ
Accusativeeṣaṇam eṣaṇau eṣaṇān
Instrumentaleṣaṇena eṣaṇābhyām eṣaṇaiḥ eṣaṇebhiḥ
Dativeeṣaṇāya eṣaṇābhyām eṣaṇebhyaḥ
Ablativeeṣaṇāt eṣaṇābhyām eṣaṇebhyaḥ
Genitiveeṣaṇasya eṣaṇayoḥ eṣaṇānām
Locativeeṣaṇe eṣaṇayoḥ eṣaṇeṣu

Compound eṣaṇa -

Adverb -eṣaṇam -eṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria