Declension table of eṣa_2

Deva

NeuterSingularDualPlural
Nominativeeṣam eṣe eṣāṇi
Vocativeeṣa eṣe eṣāṇi
Accusativeeṣam eṣe eṣāṇi
Instrumentaleṣeṇa eṣābhyām eṣaiḥ
Dativeeṣāya eṣābhyām eṣebhyaḥ
Ablativeeṣāt eṣābhyām eṣebhyaḥ
Genitiveeṣasya eṣayoḥ eṣāṇām
Locativeeṣe eṣayoḥ eṣeṣu

Compound eṣa -

Adverb -eṣam -eṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria