Declension table of eṣṭavya

Deva

NeuterSingularDualPlural
Nominativeeṣṭavyam eṣṭavye eṣṭavyāni
Vocativeeṣṭavya eṣṭavye eṣṭavyāni
Accusativeeṣṭavyam eṣṭavye eṣṭavyāni
Instrumentaleṣṭavyena eṣṭavyābhyām eṣṭavyaiḥ
Dativeeṣṭavyāya eṣṭavyābhyām eṣṭavyebhyaḥ
Ablativeeṣṭavyāt eṣṭavyābhyām eṣṭavyebhyaḥ
Genitiveeṣṭavyasya eṣṭavyayoḥ eṣṭavyānām
Locativeeṣṭavye eṣṭavyayoḥ eṣṭavyeṣu

Compound eṣṭavya -

Adverb -eṣṭavyam -eṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria