सुबन्तावली एणीपचनीयRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | एणीपचनीयः | एणीपचनीयौ | एणीपचनीयाः |
सम्बोधनम् | एणीपचनीय | एणीपचनीयौ | एणीपचनीयाः |
द्वितीया | एणीपचनीयम् | एणीपचनीयौ | एणीपचनीयान् |
तृतीया | एणीपचनीयेन | एणीपचनीयाभ्याम् | एणीपचनीयैः |
चतुर्थी | एणीपचनीयाय | एणीपचनीयाभ्याम् | एणीपचनीयेभ्यः |
पञ्चमी | एणीपचनीयात् | एणीपचनीयाभ्याम् | एणीपचनीयेभ्यः |
षष्ठी | एणीपचनीयस्य | एणीपचनीययोः | एणीपचनीयानाम् |
सप्तमी | एणीपचनीये | एणीपचनीययोः | एणीपचनीयेषु |