Declension table of ?eṇekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeeṇekṣaṇam eṇekṣaṇe eṇekṣaṇāni
Vocativeeṇekṣaṇa eṇekṣaṇe eṇekṣaṇāni
Accusativeeṇekṣaṇam eṇekṣaṇe eṇekṣaṇāni
Instrumentaleṇekṣaṇena eṇekṣaṇābhyām eṇekṣaṇaiḥ
Dativeeṇekṣaṇāya eṇekṣaṇābhyām eṇekṣaṇebhyaḥ
Ablativeeṇekṣaṇāt eṇekṣaṇābhyām eṇekṣaṇebhyaḥ
Genitiveeṇekṣaṇasya eṇekṣaṇayoḥ eṇekṣaṇānām
Locativeeṇekṣaṇe eṇekṣaṇayoḥ eṇekṣaṇeṣu

Compound eṇekṣaṇa -

Adverb -eṇekṣaṇam -eṇekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria