सुबन्तावली ?एणतिलक

Roma

पुमान्एकद्विबहु
प्रथमाएणतिलकः एणतिलकौ एणतिलकाः
सम्बोधनम्एणतिलक एणतिलकौ एणतिलकाः
द्वितीयाएणतिलकम् एणतिलकौ एणतिलकान्
तृतीयाएणतिलकेन एणतिलकाभ्याम् एणतिलकैः एणतिलकेभिः
चतुर्थीएणतिलकाय एणतिलकाभ्याम् एणतिलकेभ्यः
पञ्चमीएणतिलकात् एणतिलकाभ्याम् एणतिलकेभ्यः
षष्ठीएणतिलकस्य एणतिलकयोः एणतिलकानाम्
सप्तमीएणतिलके एणतिलकयोः एणतिलकेषु

समास एणतिलक

अव्यय ॰एणतिलकम् ॰एणतिलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria