सुबन्तावली ?एणनेत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाएणनेत्रम् एणनेत्रे एणनेत्राणि
सम्बोधनम्एणनेत्र एणनेत्रे एणनेत्राणि
द्वितीयाएणनेत्रम् एणनेत्रे एणनेत्राणि
तृतीयाएणनेत्रेण एणनेत्राभ्याम् एणनेत्रैः
चतुर्थीएणनेत्राय एणनेत्राभ्याम् एणनेत्रेभ्यः
पञ्चमीएणनेत्रात् एणनेत्राभ्याम् एणनेत्रेभ्यः
षष्ठीएणनेत्रस्य एणनेत्रयोः एणनेत्राणाम्
सप्तमीएणनेत्रे एणनेत्रयोः एणनेत्रेषु

समास एणनेत्र

अव्यय ॰एणनेत्रम् ॰एणनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria