Declension table of eḍa

Deva

MasculineSingularDualPlural
Nominativeeḍaḥ eḍau eḍāḥ
Vocativeeḍa eḍau eḍāḥ
Accusativeeḍam eḍau eḍān
Instrumentaleḍena eḍābhyām eḍaiḥ eḍebhiḥ
Dativeeḍāya eḍābhyām eḍebhyaḥ
Ablativeeḍāt eḍābhyām eḍebhyaḥ
Genitiveeḍasya eḍayoḥ eḍānām
Locativeeḍe eḍayoḥ eḍeṣu

Compound eḍa -

Adverb -eḍam -eḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria