Declension table of ?dyūtavatī

Deva

FeminineSingularDualPlural
Nominativedyūtavatī dyūtavatyau dyūtavatyaḥ
Vocativedyūtavati dyūtavatyau dyūtavatyaḥ
Accusativedyūtavatīm dyūtavatyau dyūtavatīḥ
Instrumentaldyūtavatyā dyūtavatībhyām dyūtavatībhiḥ
Dativedyūtavatyai dyūtavatībhyām dyūtavatībhyaḥ
Ablativedyūtavatyāḥ dyūtavatībhyām dyūtavatībhyaḥ
Genitivedyūtavatyāḥ dyūtavatyoḥ dyūtavatīnām
Locativedyūtavatyām dyūtavatyoḥ dyūtavatīṣu

Compound dyūtavati - dyūtavatī -

Adverb -dyūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria