सुबन्तावली ?द्यूतसदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्यूतसदनम् द्यूतसदने द्यूतसदनानि
सम्बोधनम्द्यूतसदन द्यूतसदने द्यूतसदनानि
द्वितीयाद्यूतसदनम् द्यूतसदने द्यूतसदनानि
तृतीयाद्यूतसदनेन द्यूतसदनाभ्याम् द्यूतसदनैः
चतुर्थीद्यूतसदनाय द्यूतसदनाभ्याम् द्यूतसदनेभ्यः
पञ्चमीद्यूतसदनात् द्यूतसदनाभ्याम् द्यूतसदनेभ्यः
षष्ठीद्यूतसदनस्य द्यूतसदनयोः द्यूतसदनानाम्
सप्तमीद्यूतसदने द्यूतसदनयोः द्यूतसदनेषु

समास द्यूतसदन

अव्यय ॰द्यूतसदनम् ॰द्यूतसदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria