Declension table of dyūtaparvan

Deva

NeuterSingularDualPlural
Nominativedyūtaparva dyūtaparvṇī dyūtaparvaṇī dyūtaparvāṇi
Vocativedyūtaparvan dyūtaparva dyūtaparvṇī dyūtaparvaṇī dyūtaparvāṇi
Accusativedyūtaparva dyūtaparvṇī dyūtaparvaṇī dyūtaparvāṇi
Instrumentaldyūtaparvaṇā dyūtaparvabhyām dyūtaparvabhiḥ
Dativedyūtaparvaṇe dyūtaparvabhyām dyūtaparvabhyaḥ
Ablativedyūtaparvaṇaḥ dyūtaparvabhyām dyūtaparvabhyaḥ
Genitivedyūtaparvaṇaḥ dyūtaparvaṇoḥ dyūtaparvaṇām
Locativedyūtaparvaṇi dyūtaparvaṇoḥ dyūtaparvasu

Compound dyūtaparva -

Adverb -dyūtaparva -dyūtaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria