Declension table of dyūta

Deva

NeuterSingularDualPlural
Nominativedyūtam dyūte dyūtāni
Vocativedyūta dyūte dyūtāni
Accusativedyūtam dyūte dyūtāni
Instrumentaldyūtena dyūtābhyām dyūtaiḥ
Dativedyūtāya dyūtābhyām dyūtebhyaḥ
Ablativedyūtāt dyūtābhyām dyūtebhyaḥ
Genitivedyūtasya dyūtayoḥ dyūtānām
Locativedyūte dyūtayoḥ dyūteṣu

Compound dyūta -

Adverb -dyūtam -dyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria