Declension table of dyūta

Deva

MasculineSingularDualPlural
Nominativedyūtaḥ dyūtau dyūtāḥ
Vocativedyūta dyūtau dyūtāḥ
Accusativedyūtam dyūtau dyūtān
Instrumentaldyūtena dyūtābhyām dyūtaiḥ dyūtebhiḥ
Dativedyūtāya dyūtābhyām dyūtebhyaḥ
Ablativedyūtāt dyūtābhyām dyūtebhyaḥ
Genitivedyūtasya dyūtayoḥ dyūtānām
Locativedyūte dyūtayoḥ dyūteṣu

Compound dyūta -

Adverb -dyūtam -dyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria