Declension table of ?dyūnavatī

Deva

FeminineSingularDualPlural
Nominativedyūnavatī dyūnavatyau dyūnavatyaḥ
Vocativedyūnavati dyūnavatyau dyūnavatyaḥ
Accusativedyūnavatīm dyūnavatyau dyūnavatīḥ
Instrumentaldyūnavatyā dyūnavatībhyām dyūnavatībhiḥ
Dativedyūnavatyai dyūnavatībhyām dyūnavatībhyaḥ
Ablativedyūnavatyāḥ dyūnavatībhyām dyūnavatībhyaḥ
Genitivedyūnavatyāḥ dyūnavatyoḥ dyūnavatīnām
Locativedyūnavatyām dyūnavatyoḥ dyūnavatīṣu

Compound dyūnavati - dyūnavatī -

Adverb -dyūnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria