Declension table of ?dyūnavat

Deva

MasculineSingularDualPlural
Nominativedyūnavān dyūnavantau dyūnavantaḥ
Vocativedyūnavan dyūnavantau dyūnavantaḥ
Accusativedyūnavantam dyūnavantau dyūnavataḥ
Instrumentaldyūnavatā dyūnavadbhyām dyūnavadbhiḥ
Dativedyūnavate dyūnavadbhyām dyūnavadbhyaḥ
Ablativedyūnavataḥ dyūnavadbhyām dyūnavadbhyaḥ
Genitivedyūnavataḥ dyūnavatoḥ dyūnavatām
Locativedyūnavati dyūnavatoḥ dyūnavatsu

Compound dyūnavat -

Adverb -dyūnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria