Declension table of ?dyunadīsaṅgama

Deva

MasculineSingularDualPlural
Nominativedyunadīsaṅgamaḥ dyunadīsaṅgamau dyunadīsaṅgamāḥ
Vocativedyunadīsaṅgama dyunadīsaṅgamau dyunadīsaṅgamāḥ
Accusativedyunadīsaṅgamam dyunadīsaṅgamau dyunadīsaṅgamān
Instrumentaldyunadīsaṅgamena dyunadīsaṅgamābhyām dyunadīsaṅgamaiḥ dyunadīsaṅgamebhiḥ
Dativedyunadīsaṅgamāya dyunadīsaṅgamābhyām dyunadīsaṅgamebhyaḥ
Ablativedyunadīsaṅgamāt dyunadīsaṅgamābhyām dyunadīsaṅgamebhyaḥ
Genitivedyunadīsaṅgamasya dyunadīsaṅgamayoḥ dyunadīsaṅgamānām
Locativedyunadīsaṅgame dyunadīsaṅgamayoḥ dyunadīsaṅgameṣu

Compound dyunadīsaṅgama -

Adverb -dyunadīsaṅgamam -dyunadīsaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria