Declension table of dyumat

Deva

NeuterSingularDualPlural
Nominativedyumat dyumantī dyumatī dyumanti
Vocativedyumat dyumantī dyumatī dyumanti
Accusativedyumat dyumantī dyumatī dyumanti
Instrumentaldyumatā dyumadbhyām dyumadbhiḥ
Dativedyumate dyumadbhyām dyumadbhyaḥ
Ablativedyumataḥ dyumadbhyām dyumadbhyaḥ
Genitivedyumataḥ dyumatoḥ dyumatām
Locativedyumati dyumatoḥ dyumatsu

Adverb -dyumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria