Declension table of dyumat

Deva

MasculineSingularDualPlural
Nominativedyuman dyumantau dyumantaḥ
Vocativedyuman dyumantau dyumantaḥ
Accusativedyumantam dyumantau dyumataḥ
Instrumentaldyumatā dyumadbhyām dyumadbhiḥ
Dativedyumate dyumadbhyām dyumadbhyaḥ
Ablativedyumataḥ dyumadbhyām dyumadbhyaḥ
Genitivedyumataḥ dyumatoḥ dyumatām
Locativedyumati dyumatoḥ dyumatsu

Compound dyumat -

Adverb -dyumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria