Declension table of ?dyumantī

Deva

FeminineSingularDualPlural
Nominativedyumantī dyumantyau dyumantyaḥ
Vocativedyumanti dyumantyau dyumantyaḥ
Accusativedyumantīm dyumantyau dyumantīḥ
Instrumentaldyumantyā dyumantībhyām dyumantībhiḥ
Dativedyumantyai dyumantībhyām dyumantībhyaḥ
Ablativedyumantyāḥ dyumantībhyām dyumantībhyaḥ
Genitivedyumantyāḥ dyumantyoḥ dyumantīnām
Locativedyumantyām dyumantyoḥ dyumantīṣu

Compound dyumanti - dyumantī -

Adverb -dyumanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria