Declension table of ?dyukāmā

Deva

FeminineSingularDualPlural
Nominativedyukāmā dyukāme dyukāmāḥ
Vocativedyukāme dyukāme dyukāmāḥ
Accusativedyukāmām dyukāme dyukāmāḥ
Instrumentaldyukāmayā dyukāmābhyām dyukāmābhiḥ
Dativedyukāmāyai dyukāmābhyām dyukāmābhyaḥ
Ablativedyukāmāyāḥ dyukāmābhyām dyukāmābhyaḥ
Genitivedyukāmāyāḥ dyukāmayoḥ dyukāmānām
Locativedyukāmāyām dyukāmayoḥ dyukāmāsu

Adverb -dyukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria