Declension table of dyukāma

Deva

NeuterSingularDualPlural
Nominativedyukāmam dyukāme dyukāmāni
Vocativedyukāma dyukāme dyukāmāni
Accusativedyukāmam dyukāme dyukāmāni
Instrumentaldyukāmena dyukāmābhyām dyukāmaiḥ
Dativedyukāmāya dyukāmābhyām dyukāmebhyaḥ
Ablativedyukāmāt dyukāmābhyām dyukāmebhyaḥ
Genitivedyukāmasya dyukāmayoḥ dyukāmānām
Locativedyukāme dyukāmayoḥ dyukāmeṣu

Compound dyukāma -

Adverb -dyukāmam -dyukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria