Declension table of ?dyotitā

Deva

FeminineSingularDualPlural
Nominativedyotitā dyotite dyotitāḥ
Vocativedyotite dyotite dyotitāḥ
Accusativedyotitām dyotite dyotitāḥ
Instrumentaldyotitayā dyotitābhyām dyotitābhiḥ
Dativedyotitāyai dyotitābhyām dyotitābhyaḥ
Ablativedyotitāyāḥ dyotitābhyām dyotitābhyaḥ
Genitivedyotitāyāḥ dyotitayoḥ dyotitānām
Locativedyotitāyām dyotitayoḥ dyotitāsu

Adverb -dyotitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria