सुबन्तावली ?द्योतनक

Roma

पुमान्एकद्विबहु
प्रथमाद्योतनकः द्योतनकौ द्योतनकाः
सम्बोधनम्द्योतनक द्योतनकौ द्योतनकाः
द्वितीयाद्योतनकम् द्योतनकौ द्योतनकान्
तृतीयाद्योतनकेन द्योतनकाभ्याम् द्योतनकैः द्योतनकेभिः
चतुर्थीद्योतनकाय द्योतनकाभ्याम् द्योतनकेभ्यः
पञ्चमीद्योतनकात् द्योतनकाभ्याम् द्योतनकेभ्यः
षष्ठीद्योतनकस्य द्योतनकयोः द्योतनकानाम्
सप्तमीद्योतनके द्योतनकयोः द्योतनकेषु

समास द्योतनक

अव्यय ॰द्योतनकम् ॰द्योतनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria