Declension table of dyotanā

Deva

FeminineSingularDualPlural
Nominativedyotanā dyotane dyotanāḥ
Vocativedyotane dyotane dyotanāḥ
Accusativedyotanām dyotane dyotanāḥ
Instrumentaldyotanayā dyotanābhyām dyotanābhiḥ
Dativedyotanāyai dyotanābhyām dyotanābhyaḥ
Ablativedyotanāyāḥ dyotanābhyām dyotanābhyaḥ
Genitivedyotanāyāḥ dyotanayoḥ dyotanānām
Locativedyotanāyām dyotanayoḥ dyotanāsu

Adverb -dyotanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria