Declension table of dyotana

Deva

NeuterSingularDualPlural
Nominativedyotanam dyotane dyotanāni
Vocativedyotana dyotane dyotanāni
Accusativedyotanam dyotane dyotanāni
Instrumentaldyotanena dyotanābhyām dyotanaiḥ
Dativedyotanāya dyotanābhyām dyotanebhyaḥ
Ablativedyotanāt dyotanābhyām dyotanebhyaḥ
Genitivedyotanasya dyotanayoḥ dyotanānām
Locativedyotane dyotanayoḥ dyotaneṣu

Compound dyotana -

Adverb -dyotanam -dyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria