Declension table of ?dyoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedyoṣyamāṇā dyoṣyamāṇe dyoṣyamāṇāḥ
Vocativedyoṣyamāṇe dyoṣyamāṇe dyoṣyamāṇāḥ
Accusativedyoṣyamāṇām dyoṣyamāṇe dyoṣyamāṇāḥ
Instrumentaldyoṣyamāṇayā dyoṣyamāṇābhyām dyoṣyamāṇābhiḥ
Dativedyoṣyamāṇāyai dyoṣyamāṇābhyām dyoṣyamāṇābhyaḥ
Ablativedyoṣyamāṇāyāḥ dyoṣyamāṇābhyām dyoṣyamāṇābhyaḥ
Genitivedyoṣyamāṇāyāḥ dyoṣyamāṇayoḥ dyoṣyamāṇānām
Locativedyoṣyamāṇāyām dyoṣyamāṇayoḥ dyoṣyamāṇāsu

Adverb -dyoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria