सुबन्तावली ?द्व्यशीतितमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्व्यशीतितमी द्व्यशीतितम्यौ द्व्यशीतितम्यः
सम्बोधनम्द्व्यशीतितमि द्व्यशीतितम्यौ द्व्यशीतितम्यः
द्वितीयाद्व्यशीतितमीम् द्व्यशीतितम्यौ द्व्यशीतितमीः
तृतीयाद्व्यशीतितम्या द्व्यशीतितमीभ्याम् द्व्यशीतितमीभिः
चतुर्थीद्व्यशीतितम्यै द्व्यशीतितमीभ्याम् द्व्यशीतितमीभ्यः
पञ्चमीद्व्यशीतितम्याः द्व्यशीतितमीभ्याम् द्व्यशीतितमीभ्यः
षष्ठीद्व्यशीतितम्याः द्व्यशीतितम्योः द्व्यशीतितमीनाम्
सप्तमीद्व्यशीतितम्याम् द्व्यशीतितम्योः द्व्यशीतितमीषु

समास द्व्यशीतितमि द्व्यशीतितमी

अव्यय ॰द्व्यशीतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria