Declension table of ?dvyaśītitamī

Deva

FeminineSingularDualPlural
Nominativedvyaśītitamī dvyaśītitamyau dvyaśītitamyaḥ
Vocativedvyaśītitami dvyaśītitamyau dvyaśītitamyaḥ
Accusativedvyaśītitamīm dvyaśītitamyau dvyaśītitamīḥ
Instrumentaldvyaśītitamyā dvyaśītitamībhyām dvyaśītitamībhiḥ
Dativedvyaśītitamyai dvyaśītitamībhyām dvyaśītitamībhyaḥ
Ablativedvyaśītitamyāḥ dvyaśītitamībhyām dvyaśītitamībhyaḥ
Genitivedvyaśītitamyāḥ dvyaśītitamyoḥ dvyaśītitamīnām
Locativedvyaśītitamyām dvyaśītitamyoḥ dvyaśītitamīṣu

Compound dvyaśītitami - dvyaśītitamī -

Adverb -dvyaśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria