Declension table of dvyaśītitama

Deva

MasculineSingularDualPlural
Nominativedvyaśītitamaḥ dvyaśītitamau dvyaśītitamāḥ
Vocativedvyaśītitama dvyaśītitamau dvyaśītitamāḥ
Accusativedvyaśītitamam dvyaśītitamau dvyaśītitamān
Instrumentaldvyaśītitamena dvyaśītitamābhyām dvyaśītitamaiḥ dvyaśītitamebhiḥ
Dativedvyaśītitamāya dvyaśītitamābhyām dvyaśītitamebhyaḥ
Ablativedvyaśītitamāt dvyaśītitamābhyām dvyaśītitamebhyaḥ
Genitivedvyaśītitamasya dvyaśītitamayoḥ dvyaśītitamānām
Locativedvyaśītitame dvyaśītitamayoḥ dvyaśītitameṣu

Compound dvyaśītitama -

Adverb -dvyaśītitamam -dvyaśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria