Declension table of ?dvyaśītī

Deva

FeminineSingularDualPlural
Nominativedvyaśītī dvyaśītyau dvyaśītyaḥ
Vocativedvyaśīti dvyaśītyau dvyaśītyaḥ
Accusativedvyaśītīm dvyaśītyau dvyaśītīḥ
Instrumentaldvyaśītyā dvyaśītībhyām dvyaśītībhiḥ
Dativedvyaśītyai dvyaśītībhyām dvyaśītībhyaḥ
Ablativedvyaśītyāḥ dvyaśītībhyām dvyaśītībhyaḥ
Genitivedvyaśītyāḥ dvyaśītyoḥ dvyaśītīnām
Locativedvyaśītyām dvyaśītyoḥ dvyaśītīṣu

Compound dvyaśīti - dvyaśītī -

Adverb -dvyaśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria