Declension table of dvyaśīti

Deva

FeminineSingularDualPlural
Nominativedvyaśītiḥ dvyaśītī dvyaśītayaḥ
Vocativedvyaśīte dvyaśītī dvyaśītayaḥ
Accusativedvyaśītim dvyaśītī dvyaśītīḥ
Instrumentaldvyaśītyā dvyaśītibhyām dvyaśītibhiḥ
Dativedvyaśītyai dvyaśītaye dvyaśītibhyām dvyaśītibhyaḥ
Ablativedvyaśītyāḥ dvyaśīteḥ dvyaśītibhyām dvyaśītibhyaḥ
Genitivedvyaśītyāḥ dvyaśīteḥ dvyaśītyoḥ dvyaśītīnām
Locativedvyaśītyām dvyaśītau dvyaśītyoḥ dvyaśītiṣu

Compound dvyaśīti -

Adverb -dvyaśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria