Declension table of dvyarthakāvya

Deva

NeuterSingularDualPlural
Nominativedvyarthakāvyam dvyarthakāvye dvyarthakāvyāni
Vocativedvyarthakāvya dvyarthakāvye dvyarthakāvyāni
Accusativedvyarthakāvyam dvyarthakāvye dvyarthakāvyāni
Instrumentaldvyarthakāvyena dvyarthakāvyābhyām dvyarthakāvyaiḥ
Dativedvyarthakāvyāya dvyarthakāvyābhyām dvyarthakāvyebhyaḥ
Ablativedvyarthakāvyāt dvyarthakāvyābhyām dvyarthakāvyebhyaḥ
Genitivedvyarthakāvyasya dvyarthakāvyayoḥ dvyarthakāvyānām
Locativedvyarthakāvye dvyarthakāvyayoḥ dvyarthakāvyeṣu

Compound dvyarthakāvya -

Adverb -dvyarthakāvyam -dvyarthakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria