Declension table of dvyartha

Deva

NeuterSingularDualPlural
Nominativedvyartham dvyarthe dvyarthāni
Vocativedvyartha dvyarthe dvyarthāni
Accusativedvyartham dvyarthe dvyarthāni
Instrumentaldvyarthena dvyarthābhyām dvyarthaiḥ
Dativedvyarthāya dvyarthābhyām dvyarthebhyaḥ
Ablativedvyarthāt dvyarthābhyām dvyarthebhyaḥ
Genitivedvyarthasya dvyarthayoḥ dvyarthānām
Locativedvyarthe dvyarthayoḥ dvyartheṣu

Compound dvyartha -

Adverb -dvyartham -dvyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria