Declension table of dvyartha

Deva

MasculineSingularDualPlural
Nominativedvyarthaḥ dvyarthau dvyarthāḥ
Vocativedvyartha dvyarthau dvyarthāḥ
Accusativedvyartham dvyarthau dvyarthān
Instrumentaldvyarthena dvyarthābhyām dvyarthaiḥ dvyarthebhiḥ
Dativedvyarthāya dvyarthābhyām dvyarthebhyaḥ
Ablativedvyarthāt dvyarthābhyām dvyarthebhyaḥ
Genitivedvyarthasya dvyarthayoḥ dvyarthānām
Locativedvyarthe dvyarthayoḥ dvyartheṣu

Compound dvyartha -

Adverb -dvyartham -dvyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria