Declension table of dvyaha

Deva

NeuterSingularDualPlural
Nominativedvyaham dvyahe dvyahāni
Vocativedvyaha dvyahe dvyahāni
Accusativedvyaham dvyahe dvyahāni
Instrumentaldvyahena dvyahābhyām dvyahaiḥ
Dativedvyahāya dvyahābhyām dvyahebhyaḥ
Ablativedvyahāt dvyahābhyām dvyahebhyaḥ
Genitivedvyahasya dvyahayoḥ dvyahānām
Locativedvyahe dvyahayoḥ dvyaheṣu

Compound dvyaha -

Adverb -dvyaham -dvyahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria