Declension table of dvyaha

Deva

MasculineSingularDualPlural
Nominativedvyahaḥ dvyahau dvyahāḥ
Vocativedvyaha dvyahau dvyahāḥ
Accusativedvyaham dvyahau dvyahān
Instrumentaldvyahena dvyahābhyām dvyahaiḥ dvyahebhiḥ
Dativedvyahāya dvyahābhyām dvyahebhyaḥ
Ablativedvyahāt dvyahābhyām dvyahebhyaḥ
Genitivedvyahasya dvyahayoḥ dvyahānām
Locativedvyahe dvyahayoḥ dvyaheṣu

Compound dvyaha -

Adverb -dvyaham -dvyahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria