Declension table of dvyāhika

Deva

MasculineSingularDualPlural
Nominativedvyāhikaḥ dvyāhikau dvyāhikāḥ
Vocativedvyāhika dvyāhikau dvyāhikāḥ
Accusativedvyāhikam dvyāhikau dvyāhikān
Instrumentaldvyāhikena dvyāhikābhyām dvyāhikaiḥ dvyāhikebhiḥ
Dativedvyāhikāya dvyāhikābhyām dvyāhikebhyaḥ
Ablativedvyāhikāt dvyāhikābhyām dvyāhikebhyaḥ
Genitivedvyāhikasya dvyāhikayoḥ dvyāhikānām
Locativedvyāhike dvyāhikayoḥ dvyāhikeṣu

Compound dvyāhika -

Adverb -dvyāhikam -dvyāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria