सुबन्तावली ?द्व्यणुकोदरी

Roma

स्त्रीएकद्विबहु
प्रथमाद्व्यणुकोदरी द्व्यणुकोदर्यौ द्व्यणुकोदर्यः
सम्बोधनम्द्व्यणुकोदरि द्व्यणुकोदर्यौ द्व्यणुकोदर्यः
द्वितीयाद्व्यणुकोदरीम् द्व्यणुकोदर्यौ द्व्यणुकोदरीः
तृतीयाद्व्यणुकोदर्या द्व्यणुकोदरीभ्याम् द्व्यणुकोदरीभिः
चतुर्थीद्व्यणुकोदर्यै द्व्यणुकोदरीभ्याम् द्व्यणुकोदरीभ्यः
पञ्चमीद्व्यणुकोदर्याः द्व्यणुकोदरीभ्याम् द्व्यणुकोदरीभ्यः
षष्ठीद्व्यणुकोदर्याः द्व्यणुकोदर्योः द्व्यणुकोदरीणाम्
सप्तमीद्व्यणुकोदर्याम् द्व्यणुकोदर्योः द्व्यणुकोदरीषु

समास द्व्यणुकोदरि द्व्यणुकोदरी

अव्यय ॰द्व्यणुकोदरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria