Declension table of ?dviśūrpa

Deva

NeuterSingularDualPlural
Nominativedviśūrpam dviśūrpe dviśūrpāṇi
Vocativedviśūrpa dviśūrpe dviśūrpāṇi
Accusativedviśūrpam dviśūrpe dviśūrpāṇi
Instrumentaldviśūrpeṇa dviśūrpābhyām dviśūrpaiḥ
Dativedviśūrpāya dviśūrpābhyām dviśūrpebhyaḥ
Ablativedviśūrpāt dviśūrpābhyām dviśūrpebhyaḥ
Genitivedviśūrpasya dviśūrpayoḥ dviśūrpāṇām
Locativedviśūrpe dviśūrpayoḥ dviśūrpeṣu

Compound dviśūrpa -

Adverb -dviśūrpam -dviśūrpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria