Declension table of ?dviśukla

Deva

NeuterSingularDualPlural
Nominativedviśuklam dviśukle dviśuklāni
Vocativedviśukla dviśukle dviśuklāni
Accusativedviśuklam dviśukle dviśuklāni
Instrumentaldviśuklena dviśuklābhyām dviśuklaiḥ
Dativedviśuklāya dviśuklābhyām dviśuklebhyaḥ
Ablativedviśuklāt dviśuklābhyām dviśuklebhyaḥ
Genitivedviśuklasya dviśuklayoḥ dviśuklānām
Locativedviśukle dviśuklayoḥ dviśukleṣu

Compound dviśukla -

Adverb -dviśuklam -dviśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria