Declension table of ?dviśikha

Deva

MasculineSingularDualPlural
Nominativedviśikhaḥ dviśikhau dviśikhāḥ
Vocativedviśikha dviśikhau dviśikhāḥ
Accusativedviśikham dviśikhau dviśikhān
Instrumentaldviśikhena dviśikhābhyām dviśikhaiḥ dviśikhebhiḥ
Dativedviśikhāya dviśikhābhyām dviśikhebhyaḥ
Ablativedviśikhāt dviśikhābhyām dviśikhebhyaḥ
Genitivedviśikhasya dviśikhayoḥ dviśikhānām
Locativedviśikhe dviśikhayoḥ dviśikheṣu

Compound dviśikha -

Adverb -dviśikham -dviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria